A 583-5 Siddhāntakaumudī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 583/5
Title: Siddhāntakaumudī
Dimensions: 26 x 11.2 cm x 10 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/1830
Remarks:


Reel No. A 583-5 Inventory No. 64474

Title Siddhāntakaumudī

Author Bhaṭṭojidīkṣita

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 11.2 cm

Folios 10

Lines per Folio 13–16

Foliation figures in both margins on the verso, in the left hand margin under the abbreviation kau and in the right hand magin under the word śivaḥ

Place of Deposit NAK

Accession No. 4/1890

Manuscript Features

Excerpts

Beginning

āmi sarvanāmnaḥ suṭ | 7 | 2 | 52 | avarṇāntā[t] sarvanāmno vihitasyāmaḥ suḍāgamaḥ | etvaṣatveḥ sarveṣām | sarvasmin | śeṣaṃ rāmavat | evaṃ viśvādayopyadatāḥ | sarvādayaś ca paṃcatriṃśat | sarvaḥ viśvaḥ ubhayatrabhaya. ḍatara. ḍatama. anya. anyatara. itara. tvat. tat. nema. sama. saim. | pūrvaṃ parāvaradakṣiṇōnnarāṃdharāṇi vyavasthāyāṃ asaṃjñāyām | (fol. 15r1–3)

End

reph vāṃtasya dhātor upadhāyā iko dīrghasyāvali | na cākṣtropasya sthānivatvuṃ. dīrghavidhau tanniṣedhāt | pratidīptaḥ | bahir aṃgaparibhāṣā tūktanyāyen pravarttate. pratidīptetyādi | yajvā yajvānauḥ yajvānaḥ | na saṃyogād †vamāt† | | | | vakāramakārāt saṃyogāt parasyāṃ nokārasya lopo na syāt | yajvanā | yajvabhyām | brahmaṇaḥ brahmaṇetyādi | inṛhapūṣārtham saṃjñau | | | | eṣāṃśāv eva upadhāyā dīrgho nānyatra | ity ++dhe prāpte | sau va | | | | innādīnām upadhāyā dīrghaḥ syād asambuddhau sau pare | vṛtrahā | he vṛtrahan | ekān †nutraretiṇatvaṃ† | vṛtrahaṇau (fol. 23v9–13)

Colophon

 (fol. )

Microfilm Details

Reel No. A 583/5

Date of Filming 27-05-1973

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 30-03-2009

Bibliography