A 583-5 Siddhāntakaumudī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 583/5
Title: Siddhāntakaumudī
Dimensions: 26 x 11.2 cm x 10 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/1830
Remarks:
Reel No. A 583-5 Inventory No. 64474
Title Siddhāntakaumudī
Author Bhaṭṭojidīkṣita
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 26.0 x 11.2 cm
Folios 10
Lines per Folio 13–16
Foliation figures in both margins on the verso, in the left hand margin under the abbreviation kau and in the right hand magin under the word śivaḥ
Place of Deposit NAK
Accession No. 4/1890
Manuscript Features
Excerpts
Beginning
āmi sarvanāmnaḥ suṭ | 7 | 2 | 52 | avarṇāntā[t] sarvanāmno vihitasyāmaḥ suḍāgamaḥ | etvaṣatveḥ sarveṣām | sarvasmin | śeṣaṃ rāmavat | evaṃ viśvādayopyadatāḥ | sarvādayaś ca paṃcatriṃśat | sarvaḥ viśvaḥ ubhayatrabhaya. ḍatara. ḍatama. anya. anyatara. itara. tvat. tat. nema. sama. saim. | pūrvaṃ parāvaradakṣiṇōnnarāṃdharāṇi vyavasthāyāṃ asaṃjñāyām | (fol. 15r1–3)
End
reph vāṃtasya dhātor upadhāyā iko dīrghasyāvali | na cākṣtropasya sthānivatvuṃ. dīrghavidhau tanniṣedhāt | pratidīptaḥ | bahir aṃgaparibhāṣā tūktanyāyen pravarttate. pratidīptetyādi | yajvā yajvānauḥ yajvānaḥ | na saṃyogād †vamāt† | | | | vakāramakārāt saṃyogāt parasyāṃ nokārasya lopo na syāt | yajvanā | yajvabhyām | brahmaṇaḥ brahmaṇetyādi | inṛhapūṣārtham saṃjñau | | | | eṣāṃśāv eva upadhāyā dīrgho nānyatra | ity ++dhe prāpte | sau va | | | | innādīnām upadhāyā dīrghaḥ syād asambuddhau sau pare | vṛtrahā | he vṛtrahan | ekān †nutraretiṇatvaṃ† | vṛtrahaṇau (fol. 23v9–13)
Colophon
(fol. )
Microfilm Details
Reel No. A 583/5
Date of Filming 27-05-1973
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 30-03-2009
Bibliography